Monday, September 3, 2012

Shiva Mangalaashtakam 

Bhavāya candracūḍāya nirguṇāya guṇātmane |
kālakālāya rudrāya nīlagrīvāya maṅgaḷam || 1 ||
vṛṣārūḍhāya bhīmāya vyāghracarmāmbarāya ca |
paśūnāmpataye tubhyaṃ gaurīkāntāya maṅgaḷam || 2 ||
bhasmoddhūḷitadehāya nāgayaṅñopavītine |
rudrākṣamālābhūṣāya vyomakeśāya maṅgaḷam || 3 ||
sūryacandrāgninetrāya namaḥ kailāsavāsine |
saccidānandarūpāya pramatheśāya maṅgaḷam || 4 ||
mṛtyuñjayāya sāmbāya sṛṣṭisthityantakāriṇe |
trayambakāya śāntāya trilokeśāya maṅgaḷam || 5 ||
gaṅgādharāya somāya namo hariharātmane |
ugrāya tripuraghnāya vāmadevāya maṅgaḷam || 6 ||
sadyojātāya śarvāya bhavya ṅñānapradāyine |
īśānāya namastubhyaṃ pañcavakrāya maṅgaḷam || 7 ||
sadāśiva svarūpāya namastatpuruṣāya ca |
aghorāya ca ghorāya mahādevāya maṅgaḷam || 8 ||
mahādevasya devasya yaḥ paṭhenmaṅgaḷāṣṭakam |
sarvārtha siddhi māpnoti sa sāyujyaṃ tataḥ param || 9 ||

No comments:

Post a Comment